Declension table of ?parītoṣa

Deva

MasculineSingularDualPlural
Nominativeparītoṣaḥ parītoṣau parītoṣāḥ
Vocativeparītoṣa parītoṣau parītoṣāḥ
Accusativeparītoṣam parītoṣau parītoṣān
Instrumentalparītoṣeṇa parītoṣābhyām parītoṣaiḥ parītoṣebhiḥ
Dativeparītoṣāya parītoṣābhyām parītoṣebhyaḥ
Ablativeparītoṣāt parītoṣābhyām parītoṣebhyaḥ
Genitiveparītoṣasya parītoṣayoḥ parītoṣāṇām
Locativeparītoṣe parītoṣayoḥ parītoṣeṣu

Compound parītoṣa -

Adverb -parītoṣam -parītoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria