Declension table of ?parīsarpa

Deva

MasculineSingularDualPlural
Nominativeparīsarpaḥ parīsarpau parīsarpāḥ
Vocativeparīsarpa parīsarpau parīsarpāḥ
Accusativeparīsarpam parīsarpau parīsarpān
Instrumentalparīsarpeṇa parīsarpābhyām parīsarpaiḥ parīsarpebhiḥ
Dativeparīsarpāya parīsarpābhyām parīsarpebhyaḥ
Ablativeparīsarpāt parīsarpābhyām parīsarpebhyaḥ
Genitiveparīsarpasya parīsarpayoḥ parīsarpāṇām
Locativeparīsarpe parīsarpayoḥ parīsarpeṣu

Compound parīsarpa -

Adverb -parīsarpam -parīsarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria