Declension table of ?parīkṣyā

Deva

FeminineSingularDualPlural
Nominativeparīkṣyā parīkṣye parīkṣyāḥ
Vocativeparīkṣye parīkṣye parīkṣyāḥ
Accusativeparīkṣyām parīkṣye parīkṣyāḥ
Instrumentalparīkṣyayā parīkṣyābhyām parīkṣyābhiḥ
Dativeparīkṣyāyai parīkṣyābhyām parīkṣyābhyaḥ
Ablativeparīkṣyāyāḥ parīkṣyābhyām parīkṣyābhyaḥ
Genitiveparīkṣyāyāḥ parīkṣyayoḥ parīkṣyāṇām
Locativeparīkṣyāyām parīkṣyayoḥ parīkṣyāsu

Adverb -parīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria