Declension table of ?parīkṣiti

Deva

MasculineSingularDualPlural
Nominativeparīkṣitiḥ parīkṣitī parīkṣitayaḥ
Vocativeparīkṣite parīkṣitī parīkṣitayaḥ
Accusativeparīkṣitim parīkṣitī parīkṣitīn
Instrumentalparīkṣitinā parīkṣitibhyām parīkṣitibhiḥ
Dativeparīkṣitaye parīkṣitibhyām parīkṣitibhyaḥ
Ablativeparīkṣiteḥ parīkṣitibhyām parīkṣitibhyaḥ
Genitiveparīkṣiteḥ parīkṣityoḥ parīkṣitīnām
Locativeparīkṣitau parīkṣityoḥ parīkṣitiṣu

Compound parīkṣiti -

Adverb -parīkṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria