Declension table of ?parīkṣitā

Deva

FeminineSingularDualPlural
Nominativeparīkṣitā parīkṣite parīkṣitāḥ
Vocativeparīkṣite parīkṣite parīkṣitāḥ
Accusativeparīkṣitām parīkṣite parīkṣitāḥ
Instrumentalparīkṣitayā parīkṣitābhyām parīkṣitābhiḥ
Dativeparīkṣitāyai parīkṣitābhyām parīkṣitābhyaḥ
Ablativeparīkṣitāyāḥ parīkṣitābhyām parīkṣitābhyaḥ
Genitiveparīkṣitāyāḥ parīkṣitayoḥ parīkṣitānām
Locativeparīkṣitāyām parīkṣitayoḥ parīkṣitāsu

Adverb -parīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria