Declension table of parīkṣita

Deva

MasculineSingularDualPlural
Nominativeparīkṣitaḥ parīkṣitau parīkṣitāḥ
Vocativeparīkṣita parīkṣitau parīkṣitāḥ
Accusativeparīkṣitam parīkṣitau parīkṣitān
Instrumentalparīkṣitena parīkṣitābhyām parīkṣitaiḥ parīkṣitebhiḥ
Dativeparīkṣitāya parīkṣitābhyām parīkṣitebhyaḥ
Ablativeparīkṣitāt parīkṣitābhyām parīkṣitebhyaḥ
Genitiveparīkṣitasya parīkṣitayoḥ parīkṣitānām
Locativeparīkṣite parīkṣitayoḥ parīkṣiteṣu

Compound parīkṣita -

Adverb -parīkṣitam -parīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria