Declension table of parīkṣit

Deva

MasculineSingularDualPlural
Nominativeparīkṣit parīkṣitau parīkṣitaḥ
Vocativeparīkṣit parīkṣitau parīkṣitaḥ
Accusativeparīkṣitam parīkṣitau parīkṣitaḥ
Instrumentalparīkṣitā parīkṣidbhyām parīkṣidbhiḥ
Dativeparīkṣite parīkṣidbhyām parīkṣidbhyaḥ
Ablativeparīkṣitaḥ parīkṣidbhyām parīkṣidbhyaḥ
Genitiveparīkṣitaḥ parīkṣitoḥ parīkṣitām
Locativeparīkṣiti parīkṣitoḥ parīkṣitsu

Compound parīkṣit -

Adverb -parīkṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria