Declension table of ?parīkṣātattva

Deva

NeuterSingularDualPlural
Nominativeparīkṣātattvam parīkṣātattve parīkṣātattvāni
Vocativeparīkṣātattva parīkṣātattve parīkṣātattvāni
Accusativeparīkṣātattvam parīkṣātattve parīkṣātattvāni
Instrumentalparīkṣātattvena parīkṣātattvābhyām parīkṣātattvaiḥ
Dativeparīkṣātattvāya parīkṣātattvābhyām parīkṣātattvebhyaḥ
Ablativeparīkṣātattvāt parīkṣātattvābhyām parīkṣātattvebhyaḥ
Genitiveparīkṣātattvasya parīkṣātattvayoḥ parīkṣātattvānām
Locativeparīkṣātattve parīkṣātattvayoḥ parīkṣātattveṣu

Compound parīkṣātattva -

Adverb -parīkṣātattvam -parīkṣātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria