Declension table of ?parīkṣārthā

Deva

FeminineSingularDualPlural
Nominativeparīkṣārthā parīkṣārthe parīkṣārthāḥ
Vocativeparīkṣārthe parīkṣārthe parīkṣārthāḥ
Accusativeparīkṣārthām parīkṣārthe parīkṣārthāḥ
Instrumentalparīkṣārthayā parīkṣārthābhyām parīkṣārthābhiḥ
Dativeparīkṣārthāyai parīkṣārthābhyām parīkṣārthābhyaḥ
Ablativeparīkṣārthāyāḥ parīkṣārthābhyām parīkṣārthābhyaḥ
Genitiveparīkṣārthāyāḥ parīkṣārthayoḥ parīkṣārthānām
Locativeparīkṣārthāyām parīkṣārthayoḥ parīkṣārthāsu

Adverb -parīkṣārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria