Declension table of ?parīkṣākṣamā

Deva

FeminineSingularDualPlural
Nominativeparīkṣākṣamā parīkṣākṣame parīkṣākṣamāḥ
Vocativeparīkṣākṣame parīkṣākṣame parīkṣākṣamāḥ
Accusativeparīkṣākṣamām parīkṣākṣame parīkṣākṣamāḥ
Instrumentalparīkṣākṣamayā parīkṣākṣamābhyām parīkṣākṣamābhiḥ
Dativeparīkṣākṣamāyai parīkṣākṣamābhyām parīkṣākṣamābhyaḥ
Ablativeparīkṣākṣamāyāḥ parīkṣākṣamābhyām parīkṣākṣamābhyaḥ
Genitiveparīkṣākṣamāyāḥ parīkṣākṣamayoḥ parīkṣākṣamāṇām
Locativeparīkṣākṣamāyām parīkṣākṣamayoḥ parīkṣākṣamāsu

Adverb -parīkṣākṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria