Declension table of ?parīkṣākṣama

Deva

NeuterSingularDualPlural
Nominativeparīkṣākṣamam parīkṣākṣame parīkṣākṣamāṇi
Vocativeparīkṣākṣama parīkṣākṣame parīkṣākṣamāṇi
Accusativeparīkṣākṣamam parīkṣākṣame parīkṣākṣamāṇi
Instrumentalparīkṣākṣameṇa parīkṣākṣamābhyām parīkṣākṣamaiḥ
Dativeparīkṣākṣamāya parīkṣākṣamābhyām parīkṣākṣamebhyaḥ
Ablativeparīkṣākṣamāt parīkṣākṣamābhyām parīkṣākṣamebhyaḥ
Genitiveparīkṣākṣamasya parīkṣākṣamayoḥ parīkṣākṣamāṇām
Locativeparīkṣākṣame parīkṣākṣamayoḥ parīkṣākṣameṣu

Compound parīkṣākṣama -

Adverb -parīkṣākṣamam -parīkṣākṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria