Declension table of ?parīkṣākṣama

Deva

MasculineSingularDualPlural
Nominativeparīkṣākṣamaḥ parīkṣākṣamau parīkṣākṣamāḥ
Vocativeparīkṣākṣama parīkṣākṣamau parīkṣākṣamāḥ
Accusativeparīkṣākṣamam parīkṣākṣamau parīkṣākṣamān
Instrumentalparīkṣākṣameṇa parīkṣākṣamābhyām parīkṣākṣamaiḥ parīkṣākṣamebhiḥ
Dativeparīkṣākṣamāya parīkṣākṣamābhyām parīkṣākṣamebhyaḥ
Ablativeparīkṣākṣamāt parīkṣākṣamābhyām parīkṣākṣamebhyaḥ
Genitiveparīkṣākṣamasya parīkṣākṣamayoḥ parīkṣākṣamāṇām
Locativeparīkṣākṣame parīkṣākṣamayoḥ parīkṣākṣameṣu

Compound parīkṣākṣama -

Adverb -parīkṣākṣamam -parīkṣākṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria