Declension table of ?parīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeparīkṣaṇīyā parīkṣaṇīye parīkṣaṇīyāḥ
Vocativeparīkṣaṇīye parīkṣaṇīye parīkṣaṇīyāḥ
Accusativeparīkṣaṇīyām parīkṣaṇīye parīkṣaṇīyāḥ
Instrumentalparīkṣaṇīyayā parīkṣaṇīyābhyām parīkṣaṇīyābhiḥ
Dativeparīkṣaṇīyāyai parīkṣaṇīyābhyām parīkṣaṇīyābhyaḥ
Ablativeparīkṣaṇīyāyāḥ parīkṣaṇīyābhyām parīkṣaṇīyābhyaḥ
Genitiveparīkṣaṇīyāyāḥ parīkṣaṇīyayoḥ parīkṣaṇīyānām
Locativeparīkṣaṇīyāyām parīkṣaṇīyayoḥ parīkṣaṇīyāsu

Adverb -parīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria