Declension table of ?parīkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeparīkṣaṇīyaḥ parīkṣaṇīyau parīkṣaṇīyāḥ
Vocativeparīkṣaṇīya parīkṣaṇīyau parīkṣaṇīyāḥ
Accusativeparīkṣaṇīyam parīkṣaṇīyau parīkṣaṇīyān
Instrumentalparīkṣaṇīyena parīkṣaṇīyābhyām parīkṣaṇīyaiḥ parīkṣaṇīyebhiḥ
Dativeparīkṣaṇīyāya parīkṣaṇīyābhyām parīkṣaṇīyebhyaḥ
Ablativeparīkṣaṇīyāt parīkṣaṇīyābhyām parīkṣaṇīyebhyaḥ
Genitiveparīkṣaṇīyasya parīkṣaṇīyayoḥ parīkṣaṇīyānām
Locativeparīkṣaṇīye parīkṣaṇīyayoḥ parīkṣaṇīyeṣu

Compound parīkṣaṇīya -

Adverb -parīkṣaṇīyam -parīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria