Declension table of ?parīhāsaśīlā

Deva

FeminineSingularDualPlural
Nominativeparīhāsaśīlā parīhāsaśīle parīhāsaśīlāḥ
Vocativeparīhāsaśīle parīhāsaśīle parīhāsaśīlāḥ
Accusativeparīhāsaśīlām parīhāsaśīle parīhāsaśīlāḥ
Instrumentalparīhāsaśīlayā parīhāsaśīlābhyām parīhāsaśīlābhiḥ
Dativeparīhāsaśīlāyai parīhāsaśīlābhyām parīhāsaśīlābhyaḥ
Ablativeparīhāsaśīlāyāḥ parīhāsaśīlābhyām parīhāsaśīlābhyaḥ
Genitiveparīhāsaśīlāyāḥ parīhāsaśīlayoḥ parīhāsaśīlānām
Locativeparīhāsaśīlāyām parīhāsaśīlayoḥ parīhāsaśīlāsu

Adverb -parīhāsaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria