Declension table of ?parīhāsaśīla

Deva

MasculineSingularDualPlural
Nominativeparīhāsaśīlaḥ parīhāsaśīlau parīhāsaśīlāḥ
Vocativeparīhāsaśīla parīhāsaśīlau parīhāsaśīlāḥ
Accusativeparīhāsaśīlam parīhāsaśīlau parīhāsaśīlān
Instrumentalparīhāsaśīlena parīhāsaśīlābhyām parīhāsaśīlaiḥ parīhāsaśīlebhiḥ
Dativeparīhāsaśīlāya parīhāsaśīlābhyām parīhāsaśīlebhyaḥ
Ablativeparīhāsaśīlāt parīhāsaśīlābhyām parīhāsaśīlebhyaḥ
Genitiveparīhāsaśīlasya parīhāsaśīlayoḥ parīhāsaśīlānām
Locativeparīhāsaśīle parīhāsaśīlayoḥ parīhāsaśīleṣu

Compound parīhāsaśīla -

Adverb -parīhāsaśīlam -parīhāsaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria