Declension table of ?parīhāsakeśava

Deva

MasculineSingularDualPlural
Nominativeparīhāsakeśavaḥ parīhāsakeśavau parīhāsakeśavāḥ
Vocativeparīhāsakeśava parīhāsakeśavau parīhāsakeśavāḥ
Accusativeparīhāsakeśavam parīhāsakeśavau parīhāsakeśavān
Instrumentalparīhāsakeśavena parīhāsakeśavābhyām parīhāsakeśavaiḥ parīhāsakeśavebhiḥ
Dativeparīhāsakeśavāya parīhāsakeśavābhyām parīhāsakeśavebhyaḥ
Ablativeparīhāsakeśavāt parīhāsakeśavābhyām parīhāsakeśavebhyaḥ
Genitiveparīhāsakeśavasya parīhāsakeśavayoḥ parīhāsakeśavānām
Locativeparīhāsakeśave parīhāsakeśavayoḥ parīhāsakeśaveṣu

Compound parīhāsakeśava -

Adverb -parīhāsakeśavam -parīhāsakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria