Declension table of ?parīhāsakṣamā

Deva

FeminineSingularDualPlural
Nominativeparīhāsakṣamā parīhāsakṣame parīhāsakṣamāḥ
Vocativeparīhāsakṣame parīhāsakṣame parīhāsakṣamāḥ
Accusativeparīhāsakṣamām parīhāsakṣame parīhāsakṣamāḥ
Instrumentalparīhāsakṣamayā parīhāsakṣamābhyām parīhāsakṣamābhiḥ
Dativeparīhāsakṣamāyai parīhāsakṣamābhyām parīhāsakṣamābhyaḥ
Ablativeparīhāsakṣamāyāḥ parīhāsakṣamābhyām parīhāsakṣamābhyaḥ
Genitiveparīhāsakṣamāyāḥ parīhāsakṣamayoḥ parīhāsakṣamāṇām
Locativeparīhāsakṣamāyām parīhāsakṣamayoḥ parīhāsakṣamāsu

Adverb -parīhāsakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria