Declension table of ?parīhāsakṣama

Deva

NeuterSingularDualPlural
Nominativeparīhāsakṣamam parīhāsakṣame parīhāsakṣamāṇi
Vocativeparīhāsakṣama parīhāsakṣame parīhāsakṣamāṇi
Accusativeparīhāsakṣamam parīhāsakṣame parīhāsakṣamāṇi
Instrumentalparīhāsakṣameṇa parīhāsakṣamābhyām parīhāsakṣamaiḥ
Dativeparīhāsakṣamāya parīhāsakṣamābhyām parīhāsakṣamebhyaḥ
Ablativeparīhāsakṣamāt parīhāsakṣamābhyām parīhāsakṣamebhyaḥ
Genitiveparīhāsakṣamasya parīhāsakṣamayoḥ parīhāsakṣamāṇām
Locativeparīhāsakṣame parīhāsakṣamayoḥ parīhāsakṣameṣu

Compound parīhāsakṣama -

Adverb -parīhāsakṣamam -parīhāsakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria