Declension table of ?parīdhāna

Deva

NeuterSingularDualPlural
Nominativeparīdhānam parīdhāne parīdhānāni
Vocativeparīdhāna parīdhāne parīdhānāni
Accusativeparīdhānam parīdhāne parīdhānāni
Instrumentalparīdhānena parīdhānābhyām parīdhānaiḥ
Dativeparīdhānāya parīdhānābhyām parīdhānebhyaḥ
Ablativeparīdhānāt parīdhānābhyām parīdhānebhyaḥ
Genitiveparīdhānasya parīdhānayoḥ parīdhānānām
Locativeparīdhāne parīdhānayoḥ parīdhāneṣu

Compound parīdhāna -

Adverb -parīdhānam -parīdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria