Declension table of ?parīcikṣiṣu

Deva

NeuterSingularDualPlural
Nominativeparīcikṣiṣu parīcikṣiṣuṇī parīcikṣiṣūṇi
Vocativeparīcikṣiṣu parīcikṣiṣuṇī parīcikṣiṣūṇi
Accusativeparīcikṣiṣu parīcikṣiṣuṇī parīcikṣiṣūṇi
Instrumentalparīcikṣiṣuṇā parīcikṣiṣubhyām parīcikṣiṣubhiḥ
Dativeparīcikṣiṣuṇe parīcikṣiṣubhyām parīcikṣiṣubhyaḥ
Ablativeparīcikṣiṣuṇaḥ parīcikṣiṣubhyām parīcikṣiṣubhyaḥ
Genitiveparīcikṣiṣuṇaḥ parīcikṣiṣuṇoḥ parīcikṣiṣūṇām
Locativeparīcikṣiṣuṇi parīcikṣiṣuṇoḥ parīcikṣiṣuṣu

Compound parīcikṣiṣu -

Adverb -parīcikṣiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria