Declension table of ?parīcikṣiṣu

Deva

MasculineSingularDualPlural
Nominativeparīcikṣiṣuḥ parīcikṣiṣū parīcikṣiṣavaḥ
Vocativeparīcikṣiṣo parīcikṣiṣū parīcikṣiṣavaḥ
Accusativeparīcikṣiṣum parīcikṣiṣū parīcikṣiṣūn
Instrumentalparīcikṣiṣuṇā parīcikṣiṣubhyām parīcikṣiṣubhiḥ
Dativeparīcikṣiṣave parīcikṣiṣubhyām parīcikṣiṣubhyaḥ
Ablativeparīcikṣiṣoḥ parīcikṣiṣubhyām parīcikṣiṣubhyaḥ
Genitiveparīcikṣiṣoḥ parīcikṣiṣvoḥ parīcikṣiṣūṇām
Locativeparīcikṣiṣau parīcikṣiṣvoḥ parīcikṣiṣuṣu

Compound parīcikṣiṣu -

Adverb -parīcikṣiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria