Declension table of ?parībhāva

Deva

MasculineSingularDualPlural
Nominativeparībhāvaḥ parībhāvau parībhāvāḥ
Vocativeparībhāva parībhāvau parībhāvāḥ
Accusativeparībhāvam parībhāvau parībhāvān
Instrumentalparībhāveṇa parībhāvābhyām parībhāvaiḥ parībhāvebhiḥ
Dativeparībhāvāya parībhāvābhyām parībhāvebhyaḥ
Ablativeparībhāvāt parībhāvābhyām parībhāvebhyaḥ
Genitiveparībhāvasya parībhāvayoḥ parībhāvāṇām
Locativeparībhāve parībhāvayoḥ parībhāveṣu

Compound parībhāva -

Adverb -parībhāvam -parībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria