Declension table of ?parīṣeka

Deva

MasculineSingularDualPlural
Nominativeparīṣekaḥ parīṣekau parīṣekāḥ
Vocativeparīṣeka parīṣekau parīṣekāḥ
Accusativeparīṣekam parīṣekau parīṣekān
Instrumentalparīṣekeṇa parīṣekābhyām parīṣekaiḥ parīṣekebhiḥ
Dativeparīṣekāya parīṣekābhyām parīṣekebhyaḥ
Ablativeparīṣekāt parīṣekābhyām parīṣekebhyaḥ
Genitiveparīṣekasya parīṣekayoḥ parīṣekāṇām
Locativeparīṣeke parīṣekayoḥ parīṣekeṣu

Compound parīṣeka -

Adverb -parīṣekam -parīṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria