Declension table of ?parīṣahā

Deva

FeminineSingularDualPlural
Nominativeparīṣahā parīṣahe parīṣahāḥ
Vocativeparīṣahe parīṣahe parīṣahāḥ
Accusativeparīṣahām parīṣahe parīṣahāḥ
Instrumentalparīṣahayā parīṣahābhyām parīṣahābhiḥ
Dativeparīṣahāyai parīṣahābhyām parīṣahābhyaḥ
Ablativeparīṣahāyāḥ parīṣahābhyām parīṣahābhyaḥ
Genitiveparīṣahāyāḥ parīṣahayoḥ parīṣahāṇām
Locativeparīṣahāyām parīṣahayoḥ parīṣahāsu

Adverb -parīṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria