Declension table of ?parīṣṭa

Deva

MasculineSingularDualPlural
Nominativeparīṣṭaḥ parīṣṭau parīṣṭāḥ
Vocativeparīṣṭa parīṣṭau parīṣṭāḥ
Accusativeparīṣṭam parīṣṭau parīṣṭān
Instrumentalparīṣṭena parīṣṭābhyām parīṣṭaiḥ parīṣṭebhiḥ
Dativeparīṣṭāya parīṣṭābhyām parīṣṭebhyaḥ
Ablativeparīṣṭāt parīṣṭābhyām parīṣṭebhyaḥ
Genitiveparīṣṭasya parīṣṭayoḥ parīṣṭānām
Locativeparīṣṭe parīṣṭayoḥ parīṣṭeṣu

Compound parīṣṭa -

Adverb -parīṣṭam -parīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria