Declension table of ?parihitā

Deva

FeminineSingularDualPlural
Nominativeparihitā parihite parihitāḥ
Vocativeparihite parihite parihitāḥ
Accusativeparihitām parihite parihitāḥ
Instrumentalparihitayā parihitābhyām parihitābhiḥ
Dativeparihitāyai parihitābhyām parihitābhyaḥ
Ablativeparihitāyāḥ parihitābhyām parihitābhyaḥ
Genitiveparihitāyāḥ parihitayoḥ parihitānām
Locativeparihitāyām parihitayoḥ parihitāsu

Adverb -parihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria