Declension table of ?parihita

Deva

NeuterSingularDualPlural
Nominativeparihitam parihite parihitāni
Vocativeparihita parihite parihitāni
Accusativeparihitam parihite parihitāni
Instrumentalparihitena parihitābhyām parihitaiḥ
Dativeparihitāya parihitābhyām parihitebhyaḥ
Ablativeparihitāt parihitābhyām parihitebhyaḥ
Genitiveparihitasya parihitayoḥ parihitānām
Locativeparihite parihitayoḥ parihiteṣu

Compound parihita -

Adverb -parihitam -parihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria