Declension table of ?parihava

Deva

MasculineSingularDualPlural
Nominativeparihavaḥ parihavau parihavāḥ
Vocativeparihava parihavau parihavāḥ
Accusativeparihavam parihavau parihavān
Instrumentalparihaveṇa parihavābhyām parihavaiḥ parihavebhiḥ
Dativeparihavāya parihavābhyām parihavebhyaḥ
Ablativeparihavāt parihavābhyām parihavebhyaḥ
Genitiveparihavasya parihavayoḥ parihavāṇām
Locativeparihave parihavayoḥ parihaveṣu

Compound parihava -

Adverb -parihavam -parihavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria