Declension table of ?parihatā

Deva

FeminineSingularDualPlural
Nominativeparihatā parihate parihatāḥ
Vocativeparihate parihate parihatāḥ
Accusativeparihatām parihate parihatāḥ
Instrumentalparihatayā parihatābhyām parihatābhiḥ
Dativeparihatāyai parihatābhyām parihatābhyaḥ
Ablativeparihatāyāḥ parihatābhyām parihatābhyaḥ
Genitiveparihatāyāḥ parihatayoḥ parihatānām
Locativeparihatāyām parihatayoḥ parihatāsu

Adverb -parihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria