Declension table of ?parihasta

Deva

MasculineSingularDualPlural
Nominativeparihastaḥ parihastau parihastāḥ
Vocativeparihasta parihastau parihastāḥ
Accusativeparihastam parihastau parihastān
Instrumentalparihastena parihastābhyām parihastaiḥ parihastebhiḥ
Dativeparihastāya parihastābhyām parihastebhyaḥ
Ablativeparihastāt parihastābhyām parihastebhyaḥ
Genitiveparihastasya parihastayoḥ parihastānām
Locativeparihaste parihastayoḥ parihasteṣu

Compound parihasta -

Adverb -parihastam -parihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria