Declension table of ?parihasitā

Deva

FeminineSingularDualPlural
Nominativeparihasitā parihasite parihasitāḥ
Vocativeparihasite parihasite parihasitāḥ
Accusativeparihasitām parihasite parihasitāḥ
Instrumentalparihasitayā parihasitābhyām parihasitābhiḥ
Dativeparihasitāyai parihasitābhyām parihasitābhyaḥ
Ablativeparihasitāyāḥ parihasitābhyām parihasitābhyaḥ
Genitiveparihasitāyāḥ parihasitayoḥ parihasitānām
Locativeparihasitāyām parihasitayoḥ parihasitāsu

Adverb -parihasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria