Declension table of ?parihasita

Deva

NeuterSingularDualPlural
Nominativeparihasitam parihasite parihasitāni
Vocativeparihasita parihasite parihasitāni
Accusativeparihasitam parihasite parihasitāni
Instrumentalparihasitena parihasitābhyām parihasitaiḥ
Dativeparihasitāya parihasitābhyām parihasitebhyaḥ
Ablativeparihasitāt parihasitābhyām parihasitebhyaḥ
Genitiveparihasitasya parihasitayoḥ parihasitānām
Locativeparihasite parihasitayoḥ parihasiteṣu

Compound parihasita -

Adverb -parihasitam -parihasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria