Declension table of parihartavya

Deva

MasculineSingularDualPlural
Nominativeparihartavyaḥ parihartavyau parihartavyāḥ
Vocativeparihartavya parihartavyau parihartavyāḥ
Accusativeparihartavyam parihartavyau parihartavyān
Instrumentalparihartavyena parihartavyābhyām parihartavyaiḥ parihartavyebhiḥ
Dativeparihartavyāya parihartavyābhyām parihartavyebhyaḥ
Ablativeparihartavyāt parihartavyābhyām parihartavyebhyaḥ
Genitiveparihartavyasya parihartavyayoḥ parihartavyānām
Locativeparihartavye parihartavyayoḥ parihartavyeṣu

Compound parihartavya -

Adverb -parihartavyam -parihartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria