Declension table of ?pariharṣita

Deva

NeuterSingularDualPlural
Nominativepariharṣitam pariharṣite pariharṣitāni
Vocativepariharṣita pariharṣite pariharṣitāni
Accusativepariharṣitam pariharṣite pariharṣitāni
Instrumentalpariharṣitena pariharṣitābhyām pariharṣitaiḥ
Dativepariharṣitāya pariharṣitābhyām pariharṣitebhyaḥ
Ablativepariharṣitāt pariharṣitābhyām pariharṣitebhyaḥ
Genitivepariharṣitasya pariharṣitayoḥ pariharṣitānām
Locativepariharṣite pariharṣitayoḥ pariharṣiteṣu

Compound pariharṣita -

Adverb -pariharṣitam -pariharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria