Declension table of ?pariharṣita

Deva

MasculineSingularDualPlural
Nominativepariharṣitaḥ pariharṣitau pariharṣitāḥ
Vocativepariharṣita pariharṣitau pariharṣitāḥ
Accusativepariharṣitam pariharṣitau pariharṣitān
Instrumentalpariharṣitena pariharṣitābhyām pariharṣitaiḥ pariharṣitebhiḥ
Dativepariharṣitāya pariharṣitābhyām pariharṣitebhyaḥ
Ablativepariharṣitāt pariharṣitābhyām pariharṣitebhyaḥ
Genitivepariharṣitasya pariharṣitayoḥ pariharṣitānām
Locativepariharṣite pariharṣitayoḥ pariharṣiteṣu

Compound pariharṣita -

Adverb -pariharṣitam -pariharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria