Declension table of ?pariharṣin

Deva

MasculineSingularDualPlural
Nominativepariharṣī pariharṣiṇau pariharṣiṇaḥ
Vocativepariharṣin pariharṣiṇau pariharṣiṇaḥ
Accusativepariharṣiṇam pariharṣiṇau pariharṣiṇaḥ
Instrumentalpariharṣiṇā pariharṣibhyām pariharṣibhiḥ
Dativepariharṣiṇe pariharṣibhyām pariharṣibhyaḥ
Ablativepariharṣiṇaḥ pariharṣibhyām pariharṣibhyaḥ
Genitivepariharṣiṇaḥ pariharṣiṇoḥ pariharṣiṇām
Locativepariharṣiṇi pariharṣiṇoḥ pariharṣiṣu

Compound pariharṣi -

Adverb -pariharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria