Declension table of ?pariharṣaṇa

Deva

MasculineSingularDualPlural
Nominativepariharṣaṇaḥ pariharṣaṇau pariharṣaṇāḥ
Vocativepariharṣaṇa pariharṣaṇau pariharṣaṇāḥ
Accusativepariharṣaṇam pariharṣaṇau pariharṣaṇān
Instrumentalpariharṣaṇena pariharṣaṇābhyām pariharṣaṇaiḥ pariharṣaṇebhiḥ
Dativepariharṣaṇāya pariharṣaṇābhyām pariharṣaṇebhyaḥ
Ablativepariharṣaṇāt pariharṣaṇābhyām pariharṣaṇebhyaḥ
Genitivepariharṣaṇasya pariharṣaṇayoḥ pariharṣaṇānām
Locativepariharṣaṇe pariharṣaṇayoḥ pariharṣaṇeṣu

Compound pariharṣaṇa -

Adverb -pariharṣaṇam -pariharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria