Declension table of ?parihāsaśīlatā

Deva

FeminineSingularDualPlural
Nominativeparihāsaśīlatā parihāsaśīlate parihāsaśīlatāḥ
Vocativeparihāsaśīlate parihāsaśīlate parihāsaśīlatāḥ
Accusativeparihāsaśīlatām parihāsaśīlate parihāsaśīlatāḥ
Instrumentalparihāsaśīlatayā parihāsaśīlatābhyām parihāsaśīlatābhiḥ
Dativeparihāsaśīlatāyai parihāsaśīlatābhyām parihāsaśīlatābhyaḥ
Ablativeparihāsaśīlatāyāḥ parihāsaśīlatābhyām parihāsaśīlatābhyaḥ
Genitiveparihāsaśīlatāyāḥ parihāsaśīlatayoḥ parihāsaśīlatānām
Locativeparihāsaśīlatāyām parihāsaśīlatayoḥ parihāsaśīlatāsu

Adverb -parihāsaśīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria