Declension table of ?parihāsavijalpita

Deva

NeuterSingularDualPlural
Nominativeparihāsavijalpitam parihāsavijalpite parihāsavijalpitāni
Vocativeparihāsavijalpita parihāsavijalpite parihāsavijalpitāni
Accusativeparihāsavijalpitam parihāsavijalpite parihāsavijalpitāni
Instrumentalparihāsavijalpitena parihāsavijalpitābhyām parihāsavijalpitaiḥ
Dativeparihāsavijalpitāya parihāsavijalpitābhyām parihāsavijalpitebhyaḥ
Ablativeparihāsavijalpitāt parihāsavijalpitābhyām parihāsavijalpitebhyaḥ
Genitiveparihāsavijalpitasya parihāsavijalpitayoḥ parihāsavijalpitānām
Locativeparihāsavijalpite parihāsavijalpitayoḥ parihāsavijalpiteṣu

Compound parihāsavijalpita -

Adverb -parihāsavijalpitam -parihāsavijalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria