Declension table of ?parihāsavastu

Deva

NeuterSingularDualPlural
Nominativeparihāsavastu parihāsavastunī parihāsavastūni
Vocativeparihāsavastu parihāsavastunī parihāsavastūni
Accusativeparihāsavastu parihāsavastunī parihāsavastūni
Instrumentalparihāsavastunā parihāsavastubhyām parihāsavastubhiḥ
Dativeparihāsavastune parihāsavastubhyām parihāsavastubhyaḥ
Ablativeparihāsavastunaḥ parihāsavastubhyām parihāsavastubhyaḥ
Genitiveparihāsavastunaḥ parihāsavastunoḥ parihāsavastūnām
Locativeparihāsavastuni parihāsavastunoḥ parihāsavastuṣu

Compound parihāsavastu -

Adverb -parihāsavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria