Declension table of ?parihāriṇī

Deva

FeminineSingularDualPlural
Nominativeparihāriṇī parihāriṇyau parihāriṇyaḥ
Vocativeparihāriṇi parihāriṇyau parihāriṇyaḥ
Accusativeparihāriṇīm parihāriṇyau parihāriṇīḥ
Instrumentalparihāriṇyā parihāriṇībhyām parihāriṇībhiḥ
Dativeparihāriṇyai parihāriṇībhyām parihāriṇībhyaḥ
Ablativeparihāriṇyāḥ parihāriṇībhyām parihāriṇībhyaḥ
Genitiveparihāriṇyāḥ parihāriṇyoḥ parihāriṇīnām
Locativeparihāriṇyām parihāriṇyoḥ parihāriṇīṣu

Compound parihāriṇi - parihāriṇī -

Adverb -parihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria