Declension table of ?parihāravatā

Deva

FeminineSingularDualPlural
Nominativeparihāravatā parihāravate parihāravatāḥ
Vocativeparihāravate parihāravate parihāravatāḥ
Accusativeparihāravatām parihāravate parihāravatāḥ
Instrumentalparihāravatayā parihāravatābhyām parihāravatābhiḥ
Dativeparihāravatāyai parihāravatābhyām parihāravatābhyaḥ
Ablativeparihāravatāyāḥ parihāravatābhyām parihāravatābhyaḥ
Genitiveparihāravatāyāḥ parihāravatayoḥ parihāravatānām
Locativeparihāravatāyām parihāravatayoḥ parihāravatāsu

Adverb -parihāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria