Declension table of parihāravat

Deva

MasculineSingularDualPlural
Nominativeparihāravān parihāravantau parihāravantaḥ
Vocativeparihāravan parihāravantau parihāravantaḥ
Accusativeparihāravantam parihāravantau parihāravataḥ
Instrumentalparihāravatā parihāravadbhyām parihāravadbhiḥ
Dativeparihāravate parihāravadbhyām parihāravadbhyaḥ
Ablativeparihāravataḥ parihāravadbhyām parihāravadbhyaḥ
Genitiveparihāravataḥ parihāravatoḥ parihāravatām
Locativeparihāravati parihāravatoḥ parihāravatsu

Compound parihāravat -

Adverb -parihāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria