Declension table of ?parihārasū

Deva

FeminineSingularDualPlural
Nominativeparihārasūḥ parihārasuvau parihārasuvaḥ
Vocativeparihārasūḥ parihārasu parihārasuvau parihārasuvaḥ
Accusativeparihārasuvam parihārasuvau parihārasuvaḥ
Instrumentalparihārasuvā parihārasūbhyām parihārasūbhiḥ
Dativeparihārasuvai parihārasuve parihārasūbhyām parihārasūbhyaḥ
Ablativeparihārasuvāḥ parihārasuvaḥ parihārasūbhyām parihārasūbhyaḥ
Genitiveparihārasuvāḥ parihārasuvaḥ parihārasuvoḥ parihārasūnām parihārasuvām
Locativeparihārasuvi parihārasuvām parihārasuvoḥ parihārasūṣu

Compound parihārasū -

Adverb -parihārasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria