Declension table of ?parihārasthāna

Deva

NeuterSingularDualPlural
Nominativeparihārasthānam parihārasthāne parihārasthānāni
Vocativeparihārasthāna parihārasthāne parihārasthānāni
Accusativeparihārasthānam parihārasthāne parihārasthānāni
Instrumentalparihārasthānena parihārasthānābhyām parihārasthānaiḥ
Dativeparihārasthānāya parihārasthānābhyām parihārasthānebhyaḥ
Ablativeparihārasthānāt parihārasthānābhyām parihārasthānebhyaḥ
Genitiveparihārasthānasya parihārasthānayoḥ parihārasthānānām
Locativeparihārasthāne parihārasthānayoḥ parihārasthāneṣu

Compound parihārasthāna -

Adverb -parihārasthānam -parihārasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria