Declension table of ?parihāraka

Deva

NeuterSingularDualPlural
Nominativeparihārakam parihārake parihārakāṇi
Vocativeparihāraka parihārake parihārakāṇi
Accusativeparihārakam parihārake parihārakāṇi
Instrumentalparihārakeṇa parihārakābhyām parihārakaiḥ
Dativeparihārakāya parihārakābhyām parihārakebhyaḥ
Ablativeparihārakāt parihārakābhyām parihārakebhyaḥ
Genitiveparihārakasya parihārakayoḥ parihārakāṇām
Locativeparihārake parihārakayoḥ parihārakeṣu

Compound parihāraka -

Adverb -parihārakam -parihārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria