Declension table of ?parihāpitā

Deva

FeminineSingularDualPlural
Nominativeparihāpitā parihāpite parihāpitāḥ
Vocativeparihāpite parihāpite parihāpitāḥ
Accusativeparihāpitām parihāpite parihāpitāḥ
Instrumentalparihāpitayā parihāpitābhyām parihāpitābhiḥ
Dativeparihāpitāyai parihāpitābhyām parihāpitābhyaḥ
Ablativeparihāpitāyāḥ parihāpitābhyām parihāpitābhyaḥ
Genitiveparihāpitāyāḥ parihāpitayoḥ parihāpitānām
Locativeparihāpitāyām parihāpitayoḥ parihāpitāsu

Adverb -parihāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria