Declension table of parihāpaṇīya

Deva

NeuterSingularDualPlural
Nominativeparihāpaṇīyam parihāpaṇīye parihāpaṇīyāni
Vocativeparihāpaṇīya parihāpaṇīye parihāpaṇīyāni
Accusativeparihāpaṇīyam parihāpaṇīye parihāpaṇīyāni
Instrumentalparihāpaṇīyena parihāpaṇīyābhyām parihāpaṇīyaiḥ
Dativeparihāpaṇīyāya parihāpaṇīyābhyām parihāpaṇīyebhyaḥ
Ablativeparihāpaṇīyāt parihāpaṇīyābhyām parihāpaṇīyebhyaḥ
Genitiveparihāpaṇīyasya parihāpaṇīyayoḥ parihāpaṇīyānām
Locativeparihāpaṇīye parihāpaṇīyayoḥ parihāpaṇīyeṣu

Compound parihāpaṇīya -

Adverb -parihāpaṇīyam -parihāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria