Declension table of parihāpaṇīya

Deva

MasculineSingularDualPlural
Nominativeparihāpaṇīyaḥ parihāpaṇīyau parihāpaṇīyāḥ
Vocativeparihāpaṇīya parihāpaṇīyau parihāpaṇīyāḥ
Accusativeparihāpaṇīyam parihāpaṇīyau parihāpaṇīyān
Instrumentalparihāpaṇīyena parihāpaṇīyābhyām parihāpaṇīyaiḥ parihāpaṇīyebhiḥ
Dativeparihāpaṇīyāya parihāpaṇīyābhyām parihāpaṇīyebhyaḥ
Ablativeparihāpaṇīyāt parihāpaṇīyābhyām parihāpaṇīyebhyaḥ
Genitiveparihāpaṇīyasya parihāpaṇīyayoḥ parihāpaṇīyānām
Locativeparihāpaṇīye parihāpaṇīyayoḥ parihāpaṇīyeṣu

Compound parihāpaṇīya -

Adverb -parihāpaṇīyam -parihāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria